Declension table of ?vīḍita

Deva

NeuterSingularDualPlural
Nominativevīḍitam vīḍite vīḍitāni
Vocativevīḍita vīḍite vīḍitāni
Accusativevīḍitam vīḍite vīḍitāni
Instrumentalvīḍitena vīḍitābhyām vīḍitaiḥ
Dativevīḍitāya vīḍitābhyām vīḍitebhyaḥ
Ablativevīḍitāt vīḍitābhyām vīḍitebhyaḥ
Genitivevīḍitasya vīḍitayoḥ vīḍitānām
Locativevīḍite vīḍitayoḥ vīḍiteṣu

Compound vīḍita -

Adverb -vīḍitam -vīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria