Declension table of ?vīḍayitavyā

Deva

FeminineSingularDualPlural
Nominativevīḍayitavyā vīḍayitavye vīḍayitavyāḥ
Vocativevīḍayitavye vīḍayitavye vīḍayitavyāḥ
Accusativevīḍayitavyām vīḍayitavye vīḍayitavyāḥ
Instrumentalvīḍayitavyayā vīḍayitavyābhyām vīḍayitavyābhiḥ
Dativevīḍayitavyāyai vīḍayitavyābhyām vīḍayitavyābhyaḥ
Ablativevīḍayitavyāyāḥ vīḍayitavyābhyām vīḍayitavyābhyaḥ
Genitivevīḍayitavyāyāḥ vīḍayitavyayoḥ vīḍayitavyānām
Locativevīḍayitavyāyām vīḍayitavyayoḥ vīḍayitavyāsu

Adverb -vīḍayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria