Declension table of ?vīḍayiṣyat

Deva

MasculineSingularDualPlural
Nominativevīḍayiṣyan vīḍayiṣyantau vīḍayiṣyantaḥ
Vocativevīḍayiṣyan vīḍayiṣyantau vīḍayiṣyantaḥ
Accusativevīḍayiṣyantam vīḍayiṣyantau vīḍayiṣyataḥ
Instrumentalvīḍayiṣyatā vīḍayiṣyadbhyām vīḍayiṣyadbhiḥ
Dativevīḍayiṣyate vīḍayiṣyadbhyām vīḍayiṣyadbhyaḥ
Ablativevīḍayiṣyataḥ vīḍayiṣyadbhyām vīḍayiṣyadbhyaḥ
Genitivevīḍayiṣyataḥ vīḍayiṣyatoḥ vīḍayiṣyatām
Locativevīḍayiṣyati vīḍayiṣyatoḥ vīḍayiṣyatsu

Compound vīḍayiṣyat -

Adverb -vīḍayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria