Declension table of ?vīḍitavatī

Deva

FeminineSingularDualPlural
Nominativevīḍitavatī vīḍitavatyau vīḍitavatyaḥ
Vocativevīḍitavati vīḍitavatyau vīḍitavatyaḥ
Accusativevīḍitavatīm vīḍitavatyau vīḍitavatīḥ
Instrumentalvīḍitavatyā vīḍitavatībhyām vīḍitavatībhiḥ
Dativevīḍitavatyai vīḍitavatībhyām vīḍitavatībhyaḥ
Ablativevīḍitavatyāḥ vīḍitavatībhyām vīḍitavatībhyaḥ
Genitivevīḍitavatyāḥ vīḍitavatyoḥ vīḍitavatīnām
Locativevīḍitavatyām vīḍitavatyoḥ vīḍitavatīṣu

Compound vīḍitavati - vīḍitavatī -

Adverb -vīḍitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria