तिङन्तावली वीड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवीडयति वीडयतः वीडयन्ति
मध्यमवीडयसि वीडयथः वीडयथ
उत्तमवीडयामि वीडयावः वीडयामः


आत्मनेपदेएकद्विबहु
प्रथमवीडयते वीडयेते वीडयन्ते
मध्यमवीडयसे वीडयेथे वीडयध्वे
उत्तमवीडये वीडयावहे वीडयामहे


कर्मणिएकद्विबहु
प्रथमवीड्यते वीड्येते वीड्यन्ते
मध्यमवीड्यसे वीड्येथे वीड्यध्वे
उत्तमवीड्ये वीड्यावहे वीड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवीडयत् अवीडयताम् अवीडयन्
मध्यमअवीडयः अवीडयतम् अवीडयत
उत्तमअवीडयम् अवीडयाव अवीडयाम


आत्मनेपदेएकद्विबहु
प्रथमअवीडयत अवीडयेताम् अवीडयन्त
मध्यमअवीडयथाः अवीडयेथाम् अवीडयध्वम्
उत्तमअवीडये अवीडयावहि अवीडयामहि


कर्मणिएकद्विबहु
प्रथमअवीड्यत अवीड्येताम् अवीड्यन्त
मध्यमअवीड्यथाः अवीड्येथाम् अवीड्यध्वम्
उत्तमअवीड्ये अवीड्यावहि अवीड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवीडयेत् वीडयेताम् वीडयेयुः
मध्यमवीडयेः वीडयेतम् वीडयेत
उत्तमवीडयेयम् वीडयेव वीडयेम


आत्मनेपदेएकद्विबहु
प्रथमवीडयेत वीडयेयाताम् वीडयेरन्
मध्यमवीडयेथाः वीडयेयाथाम् वीडयेध्वम्
उत्तमवीडयेय वीडयेवहि वीडयेमहि


कर्मणिएकद्विबहु
प्रथमवीड्येत वीड्येयाताम् वीड्येरन्
मध्यमवीड्येथाः वीड्येयाथाम् वीड्येध्वम्
उत्तमवीड्येय वीड्येवहि वीड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवीडयतु वीडयताम् वीडयन्तु
मध्यमवीडय वीडयतम् वीडयत
उत्तमवीडयानि वीडयाव वीडयाम


आत्मनेपदेएकद्विबहु
प्रथमवीडयताम् वीडयेताम् वीडयन्ताम्
मध्यमवीडयस्व वीडयेथाम् वीडयध्वम्
उत्तमवीडयै वीडयावहै वीडयामहै


कर्मणिएकद्विबहु
प्रथमवीड्यताम् वीड्येताम् वीड्यन्ताम्
मध्यमवीड्यस्व वीड्येथाम् वीड्यध्वम्
उत्तमवीड्यै वीड्यावहै वीड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवीडयिष्यति वीडयिष्यतः वीडयिष्यन्ति
मध्यमवीडयिष्यसि वीडयिष्यथः वीडयिष्यथ
उत्तमवीडयिष्यामि वीडयिष्यावः वीडयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवीडयिष्यते वीडयिष्येते वीडयिष्यन्ते
मध्यमवीडयिष्यसे वीडयिष्येथे वीडयिष्यध्वे
उत्तमवीडयिष्ये वीडयिष्यावहे वीडयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवीडयिता वीडयितारौ वीडयितारः
मध्यमवीडयितासि वीडयितास्थः वीडयितास्थ
उत्तमवीडयितास्मि वीडयितास्वः वीडयितास्मः

कृदन्त

क्त
वीडित m. n. वीडिता f.

क्तवतु
वीडितवत् m. n. वीडितवती f.

शतृ
वीडयत् m. n. वीडयन्ती f.

शानच्
वीडयमान m. n. वीडयमाना f.

शानच् कर्मणि
वीड्यमान m. n. वीड्यमाना f.

लुडादेश पर
वीडयिष्यत् m. n. वीडयिष्यन्ती f.

लुडादेश आत्म
वीडयिष्यमाण m. n. वीडयिष्यमाणा f.

तव्य
वीडयितव्य m. n. वीडयितव्या f.

यत्
वीड्य m. n. वीड्या f.

अनीयर्
वीडनीय m. n. वीडनीया f.

अव्यय

तुमुन्
वीडयितुम्

क्त्वा
वीडयित्वा

ल्यप्
॰वीड्य

लिट्
वीडयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria