Declension table of ?vīḍayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevīḍayiṣyamāṇaḥ vīḍayiṣyamāṇau vīḍayiṣyamāṇāḥ
Vocativevīḍayiṣyamāṇa vīḍayiṣyamāṇau vīḍayiṣyamāṇāḥ
Accusativevīḍayiṣyamāṇam vīḍayiṣyamāṇau vīḍayiṣyamāṇān
Instrumentalvīḍayiṣyamāṇena vīḍayiṣyamāṇābhyām vīḍayiṣyamāṇaiḥ vīḍayiṣyamāṇebhiḥ
Dativevīḍayiṣyamāṇāya vīḍayiṣyamāṇābhyām vīḍayiṣyamāṇebhyaḥ
Ablativevīḍayiṣyamāṇāt vīḍayiṣyamāṇābhyām vīḍayiṣyamāṇebhyaḥ
Genitivevīḍayiṣyamāṇasya vīḍayiṣyamāṇayoḥ vīḍayiṣyamāṇānām
Locativevīḍayiṣyamāṇe vīḍayiṣyamāṇayoḥ vīḍayiṣyamāṇeṣu

Compound vīḍayiṣyamāṇa -

Adverb -vīḍayiṣyamāṇam -vīḍayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria