Conjugation tables of tarj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttarjāmi tarjāvaḥ tarjāmaḥ
Secondtarjasi tarjathaḥ tarjatha
Thirdtarjati tarjataḥ tarjanti


PassiveSingularDualPlural
Firsttarjye tarjyāvahe tarjyāmahe
Secondtarjyase tarjyethe tarjyadhve
Thirdtarjyate tarjyete tarjyante


Imperfect

ActiveSingularDualPlural
Firstatarjam atarjāva atarjāma
Secondatarjaḥ atarjatam atarjata
Thirdatarjat atarjatām atarjan


PassiveSingularDualPlural
Firstatarjye atarjyāvahi atarjyāmahi
Secondatarjyathāḥ atarjyethām atarjyadhvam
Thirdatarjyata atarjyetām atarjyanta


Optative

ActiveSingularDualPlural
Firsttarjeyam tarjeva tarjema
Secondtarjeḥ tarjetam tarjeta
Thirdtarjet tarjetām tarjeyuḥ


PassiveSingularDualPlural
Firsttarjyeya tarjyevahi tarjyemahi
Secondtarjyethāḥ tarjyeyāthām tarjyedhvam
Thirdtarjyeta tarjyeyātām tarjyeran


Imperative

ActiveSingularDualPlural
Firsttarjāni tarjāva tarjāma
Secondtarja tarjatam tarjata
Thirdtarjatu tarjatām tarjantu


PassiveSingularDualPlural
Firsttarjyai tarjyāvahai tarjyāmahai
Secondtarjyasva tarjyethām tarjyadhvam
Thirdtarjyatām tarjyetām tarjyantām


Future

ActiveSingularDualPlural
Firsttarjiṣyāmi tarjiṣyāvaḥ tarjiṣyāmaḥ
Secondtarjiṣyasi tarjiṣyathaḥ tarjiṣyatha
Thirdtarjiṣyati tarjiṣyataḥ tarjiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firsttarjitāsmi tarjitāsvaḥ tarjitāsmaḥ
Secondtarjitāsi tarjitāsthaḥ tarjitāstha
Thirdtarjitā tarjitārau tarjitāraḥ


Perfect

ActiveSingularDualPlural
Firsttatarja tatarjiva tatarjima
Secondtatarjitha tatarjathuḥ tatarja
Thirdtatarja tatarjatuḥ tatarjuḥ


Benedictive

ActiveSingularDualPlural
Firsttarjyāsam tarjyāsva tarjyāsma
Secondtarjyāḥ tarjyāstam tarjyāsta
Thirdtarjyāt tarjyāstām tarjyāsuḥ

Participles

Past Passive Participle
tarjita m. n. tarjitā f.

Past Active Participle
tarjitavat m. n. tarjitavatī f.

Present Active Participle
tarjat m. n. tarjantī f.

Present Passive Participle
tarjyamāna m. n. tarjyamānā f.

Future Active Participle
tarjiṣyat m. n. tarjiṣyantī f.

Future Passive Participle
tarjitavya m. n. tarjitavyā f.

Future Passive Participle
targya m. n. targyā f.

Future Passive Participle
tarjanīya m. n. tarjanīyā f.

Perfect Active Participle
tatarjvas m. n. tatarjuṣī f.

Indeclinable forms

Infinitive
tarjitum

Absolutive
tarjitvā

Absolutive
-tarjya

Causative Conjugation

Present

ActiveSingularDualPlural
Firsttarjayāmi tarjayāvaḥ tarjayāmaḥ
Secondtarjayasi tarjayathaḥ tarjayatha
Thirdtarjayati tarjayataḥ tarjayanti


MiddleSingularDualPlural
Firsttarjaye tarjayāvahe tarjayāmahe
Secondtarjayase tarjayethe tarjayadhve
Thirdtarjayate tarjayete tarjayante


PassiveSingularDualPlural
Firsttarjye tarjyāvahe tarjyāmahe
Secondtarjyase tarjyethe tarjyadhve
Thirdtarjyate tarjyete tarjyante


Imperfect

ActiveSingularDualPlural
Firstatarjayam atarjayāva atarjayāma
Secondatarjayaḥ atarjayatam atarjayata
Thirdatarjayat atarjayatām atarjayan


MiddleSingularDualPlural
Firstatarjaye atarjayāvahi atarjayāmahi
Secondatarjayathāḥ atarjayethām atarjayadhvam
Thirdatarjayata atarjayetām atarjayanta


PassiveSingularDualPlural
Firstatarjye atarjyāvahi atarjyāmahi
Secondatarjyathāḥ atarjyethām atarjyadhvam
Thirdatarjyata atarjyetām atarjyanta


Optative

ActiveSingularDualPlural
Firsttarjayeyam tarjayeva tarjayema
Secondtarjayeḥ tarjayetam tarjayeta
Thirdtarjayet tarjayetām tarjayeyuḥ


MiddleSingularDualPlural
Firsttarjayeya tarjayevahi tarjayemahi
Secondtarjayethāḥ tarjayeyāthām tarjayedhvam
Thirdtarjayeta tarjayeyātām tarjayeran


PassiveSingularDualPlural
Firsttarjyeya tarjyevahi tarjyemahi
Secondtarjyethāḥ tarjyeyāthām tarjyedhvam
Thirdtarjyeta tarjyeyātām tarjyeran


Imperative

ActiveSingularDualPlural
Firsttarjayāni tarjayāva tarjayāma
Secondtarjaya tarjayatam tarjayata
Thirdtarjayatu tarjayatām tarjayantu


MiddleSingularDualPlural
Firsttarjayai tarjayāvahai tarjayāmahai
Secondtarjayasva tarjayethām tarjayadhvam
Thirdtarjayatām tarjayetām tarjayantām


PassiveSingularDualPlural
Firsttarjyai tarjyāvahai tarjyāmahai
Secondtarjyasva tarjyethām tarjyadhvam
Thirdtarjyatām tarjyetām tarjyantām


Future

ActiveSingularDualPlural
Firsttarjayiṣyāmi tarjayiṣyāvaḥ tarjayiṣyāmaḥ
Secondtarjayiṣyasi tarjayiṣyathaḥ tarjayiṣyatha
Thirdtarjayiṣyati tarjayiṣyataḥ tarjayiṣyanti


MiddleSingularDualPlural
Firsttarjayiṣye tarjayiṣyāvahe tarjayiṣyāmahe
Secondtarjayiṣyase tarjayiṣyethe tarjayiṣyadhve
Thirdtarjayiṣyate tarjayiṣyete tarjayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttarjayitāsmi tarjayitāsvaḥ tarjayitāsmaḥ
Secondtarjayitāsi tarjayitāsthaḥ tarjayitāstha
Thirdtarjayitā tarjayitārau tarjayitāraḥ

Participles

Past Passive Participle
tarjita m. n. tarjitā f.

Past Active Participle
tarjitavat m. n. tarjitavatī f.

Present Active Participle
tarjayat m. n. tarjayantī f.

Present Middle Participle
tarjayamāna m. n. tarjayamānā f.

Present Passive Participle
tarjyamāna m. n. tarjyamānā f.

Future Active Participle
tarjayiṣyat m. n. tarjayiṣyantī f.

Future Middle Participle
tarjayiṣyamāṇa m. n. tarjayiṣyamāṇā f.

Future Passive Participle
tarjya m. n. tarjyā f.

Future Passive Participle
tarjanīya m. n. tarjanīyā f.

Future Passive Participle
tarjayitavya m. n. tarjayitavyā f.

Indeclinable forms

Infinitive
tarjayitum

Absolutive
tarjayitvā

Absolutive
-tarjya

Periphrastic Perfect
tarjayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria