Declension table of ?tarjiṣyantī

Deva

FeminineSingularDualPlural
Nominativetarjiṣyantī tarjiṣyantyau tarjiṣyantyaḥ
Vocativetarjiṣyanti tarjiṣyantyau tarjiṣyantyaḥ
Accusativetarjiṣyantīm tarjiṣyantyau tarjiṣyantīḥ
Instrumentaltarjiṣyantyā tarjiṣyantībhyām tarjiṣyantībhiḥ
Dativetarjiṣyantyai tarjiṣyantībhyām tarjiṣyantībhyaḥ
Ablativetarjiṣyantyāḥ tarjiṣyantībhyām tarjiṣyantībhyaḥ
Genitivetarjiṣyantyāḥ tarjiṣyantyoḥ tarjiṣyantīnām
Locativetarjiṣyantyām tarjiṣyantyoḥ tarjiṣyantīṣu

Compound tarjiṣyanti - tarjiṣyantī -

Adverb -tarjiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria