Declension table of ?tatarjvas

Deva

MasculineSingularDualPlural
Nominativetatarjvān tatarjvāṃsau tatarjvāṃsaḥ
Vocativetatarjvan tatarjvāṃsau tatarjvāṃsaḥ
Accusativetatarjvāṃsam tatarjvāṃsau tatarjuṣaḥ
Instrumentaltatarjuṣā tatarjvadbhyām tatarjvadbhiḥ
Dativetatarjuṣe tatarjvadbhyām tatarjvadbhyaḥ
Ablativetatarjuṣaḥ tatarjvadbhyām tatarjvadbhyaḥ
Genitivetatarjuṣaḥ tatarjuṣoḥ tatarjuṣām
Locativetatarjuṣi tatarjuṣoḥ tatarjvatsu

Compound tatarjvat -

Adverb -tatarjvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria