Declension table of ?tarjayiṣyantī

Deva

FeminineSingularDualPlural
Nominativetarjayiṣyantī tarjayiṣyantyau tarjayiṣyantyaḥ
Vocativetarjayiṣyanti tarjayiṣyantyau tarjayiṣyantyaḥ
Accusativetarjayiṣyantīm tarjayiṣyantyau tarjayiṣyantīḥ
Instrumentaltarjayiṣyantyā tarjayiṣyantībhyām tarjayiṣyantībhiḥ
Dativetarjayiṣyantyai tarjayiṣyantībhyām tarjayiṣyantībhyaḥ
Ablativetarjayiṣyantyāḥ tarjayiṣyantībhyām tarjayiṣyantībhyaḥ
Genitivetarjayiṣyantyāḥ tarjayiṣyantyoḥ tarjayiṣyantīnām
Locativetarjayiṣyantyām tarjayiṣyantyoḥ tarjayiṣyantīṣu

Compound tarjayiṣyanti - tarjayiṣyantī -

Adverb -tarjayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria