Declension table of ?tarjitavya

Deva

NeuterSingularDualPlural
Nominativetarjitavyam tarjitavye tarjitavyāni
Vocativetarjitavya tarjitavye tarjitavyāni
Accusativetarjitavyam tarjitavye tarjitavyāni
Instrumentaltarjitavyena tarjitavyābhyām tarjitavyaiḥ
Dativetarjitavyāya tarjitavyābhyām tarjitavyebhyaḥ
Ablativetarjitavyāt tarjitavyābhyām tarjitavyebhyaḥ
Genitivetarjitavyasya tarjitavyayoḥ tarjitavyānām
Locativetarjitavye tarjitavyayoḥ tarjitavyeṣu

Compound tarjitavya -

Adverb -tarjitavyam -tarjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria