Declension table of ?tarjitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tarjitavyaḥ | tarjitavyau | tarjitavyāḥ |
Vocative | tarjitavya | tarjitavyau | tarjitavyāḥ |
Accusative | tarjitavyam | tarjitavyau | tarjitavyān |
Instrumental | tarjitavyena | tarjitavyābhyām | tarjitavyaiḥ tarjitavyebhiḥ |
Dative | tarjitavyāya | tarjitavyābhyām | tarjitavyebhyaḥ |
Ablative | tarjitavyāt | tarjitavyābhyām | tarjitavyebhyaḥ |
Genitive | tarjitavyasya | tarjitavyayoḥ | tarjitavyānām |
Locative | tarjitavye | tarjitavyayoḥ | tarjitavyeṣu |