Declension table of ?tarjitavya

Deva

MasculineSingularDualPlural
Nominativetarjitavyaḥ tarjitavyau tarjitavyāḥ
Vocativetarjitavya tarjitavyau tarjitavyāḥ
Accusativetarjitavyam tarjitavyau tarjitavyān
Instrumentaltarjitavyena tarjitavyābhyām tarjitavyaiḥ tarjitavyebhiḥ
Dativetarjitavyāya tarjitavyābhyām tarjitavyebhyaḥ
Ablativetarjitavyāt tarjitavyābhyām tarjitavyebhyaḥ
Genitivetarjitavyasya tarjitavyayoḥ tarjitavyānām
Locativetarjitavye tarjitavyayoḥ tarjitavyeṣu

Compound tarjitavya -

Adverb -tarjitavyam -tarjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria