Declension table of ?tatarjvas

Deva

NeuterSingularDualPlural
Nominativetatarjvat tatarjuṣī tatarjvāṃsi
Vocativetatarjvat tatarjuṣī tatarjvāṃsi
Accusativetatarjvat tatarjuṣī tatarjvāṃsi
Instrumentaltatarjuṣā tatarjvadbhyām tatarjvadbhiḥ
Dativetatarjuṣe tatarjvadbhyām tatarjvadbhyaḥ
Ablativetatarjuṣaḥ tatarjvadbhyām tatarjvadbhyaḥ
Genitivetatarjuṣaḥ tatarjuṣoḥ tatarjuṣām
Locativetatarjuṣi tatarjuṣoḥ tatarjvatsu

Compound tatarjvat -

Adverb -tatarjvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria