Declension table of ?tarjitā

Deva

FeminineSingularDualPlural
Nominativetarjitā tarjite tarjitāḥ
Vocativetarjite tarjite tarjitāḥ
Accusativetarjitām tarjite tarjitāḥ
Instrumentaltarjitayā tarjitābhyām tarjitābhiḥ
Dativetarjitāyai tarjitābhyām tarjitābhyaḥ
Ablativetarjitāyāḥ tarjitābhyām tarjitābhyaḥ
Genitivetarjitāyāḥ tarjitayoḥ tarjitānām
Locativetarjitāyām tarjitayoḥ tarjitāsu

Adverb -tarjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria