तिङन्तावली तर्ज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतर्जति तर्जतः तर्जन्ति
मध्यमतर्जसि तर्जथः तर्जथ
उत्तमतर्जामि तर्जावः तर्जामः


कर्मणिएकद्विबहु
प्रथमतर्ज्यते तर्ज्येते तर्ज्यन्ते
मध्यमतर्ज्यसे तर्ज्येथे तर्ज्यध्वे
उत्तमतर्ज्ये तर्ज्यावहे तर्ज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतर्जत् अतर्जताम् अतर्जन्
मध्यमअतर्जः अतर्जतम् अतर्जत
उत्तमअतर्जम् अतर्जाव अतर्जाम


कर्मणिएकद्विबहु
प्रथमअतर्ज्यत अतर्ज्येताम् अतर्ज्यन्त
मध्यमअतर्ज्यथाः अतर्ज्येथाम् अतर्ज्यध्वम्
उत्तमअतर्ज्ये अतर्ज्यावहि अतर्ज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतर्जेत् तर्जेताम् तर्जेयुः
मध्यमतर्जेः तर्जेतम् तर्जेत
उत्तमतर्जेयम् तर्जेव तर्जेम


कर्मणिएकद्विबहु
प्रथमतर्ज्येत तर्ज्येयाताम् तर्ज्येरन्
मध्यमतर्ज्येथाः तर्ज्येयाथाम् तर्ज्येध्वम्
उत्तमतर्ज्येय तर्ज्येवहि तर्ज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतर्जतु तर्जताम् तर्जन्तु
मध्यमतर्ज तर्जतम् तर्जत
उत्तमतर्जानि तर्जाव तर्जाम


कर्मणिएकद्विबहु
प्रथमतर्ज्यताम् तर्ज्येताम् तर्ज्यन्ताम्
मध्यमतर्ज्यस्व तर्ज्येथाम् तर्ज्यध्वम्
उत्तमतर्ज्यै तर्ज्यावहै तर्ज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतर्जिष्यति तर्जिष्यतः तर्जिष्यन्ति
मध्यमतर्जिष्यसि तर्जिष्यथः तर्जिष्यथ
उत्तमतर्जिष्यामि तर्जिष्यावः तर्जिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमतर्जिता तर्जितारौ तर्जितारः
मध्यमतर्जितासि तर्जितास्थः तर्जितास्थ
उत्तमतर्जितास्मि तर्जितास्वः तर्जितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमततर्ज ततर्जतुः ततर्जुः
मध्यमततर्जिथ ततर्जथुः ततर्ज
उत्तमततर्ज ततर्जिव ततर्जिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमतर्ज्यात् तर्ज्यास्ताम् तर्ज्यासुः
मध्यमतर्ज्याः तर्ज्यास्तम् तर्ज्यास्त
उत्तमतर्ज्यासम् तर्ज्यास्व तर्ज्यास्म

कृदन्त

क्त
तर्जित m. n. तर्जिता f.

क्तवतु
तर्जितवत् m. n. तर्जितवती f.

शतृ
तर्जत् m. n. तर्जन्ती f.

शानच् कर्मणि
तर्ज्यमान m. n. तर्ज्यमाना f.

लुडादेश पर
तर्जिष्यत् m. n. तर्जिष्यन्ती f.

तव्य
तर्जितव्य m. n. तर्जितव्या f.

यत्
तर्ग्य m. n. तर्ग्या f.

अनीयर्
तर्जनीय m. n. तर्जनीया f.

लिडादेश पर
ततर्ज्वस् m. n. ततर्जुषी f.

अव्यय

तुमुन्
तर्जितुम्

क्त्वा
तर्जित्वा

ल्यप्
॰तर्ज्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमतर्जयति तर्जयतः तर्जयन्ति
मध्यमतर्जयसि तर्जयथः तर्जयथ
उत्तमतर्जयामि तर्जयावः तर्जयामः


आत्मनेपदेएकद्विबहु
प्रथमतर्जयते तर्जयेते तर्जयन्ते
मध्यमतर्जयसे तर्जयेथे तर्जयध्वे
उत्तमतर्जये तर्जयावहे तर्जयामहे


कर्मणिएकद्विबहु
प्रथमतर्ज्यते तर्ज्येते तर्ज्यन्ते
मध्यमतर्ज्यसे तर्ज्येथे तर्ज्यध्वे
उत्तमतर्ज्ये तर्ज्यावहे तर्ज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतर्जयत् अतर्जयताम् अतर्जयन्
मध्यमअतर्जयः अतर्जयतम् अतर्जयत
उत्तमअतर्जयम् अतर्जयाव अतर्जयाम


आत्मनेपदेएकद्विबहु
प्रथमअतर्जयत अतर्जयेताम् अतर्जयन्त
मध्यमअतर्जयथाः अतर्जयेथाम् अतर्जयध्वम्
उत्तमअतर्जये अतर्जयावहि अतर्जयामहि


कर्मणिएकद्विबहु
प्रथमअतर्ज्यत अतर्ज्येताम् अतर्ज्यन्त
मध्यमअतर्ज्यथाः अतर्ज्येथाम् अतर्ज्यध्वम्
उत्तमअतर्ज्ये अतर्ज्यावहि अतर्ज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतर्जयेत् तर्जयेताम् तर्जयेयुः
मध्यमतर्जयेः तर्जयेतम् तर्जयेत
उत्तमतर्जयेयम् तर्जयेव तर्जयेम


आत्मनेपदेएकद्विबहु
प्रथमतर्जयेत तर्जयेयाताम् तर्जयेरन्
मध्यमतर्जयेथाः तर्जयेयाथाम् तर्जयेध्वम्
उत्तमतर्जयेय तर्जयेवहि तर्जयेमहि


कर्मणिएकद्विबहु
प्रथमतर्ज्येत तर्ज्येयाताम् तर्ज्येरन्
मध्यमतर्ज्येथाः तर्ज्येयाथाम् तर्ज्येध्वम्
उत्तमतर्ज्येय तर्ज्येवहि तर्ज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतर्जयतु तर्जयताम् तर्जयन्तु
मध्यमतर्जय तर्जयतम् तर्जयत
उत्तमतर्जयानि तर्जयाव तर्जयाम


आत्मनेपदेएकद्विबहु
प्रथमतर्जयताम् तर्जयेताम् तर्जयन्ताम्
मध्यमतर्जयस्व तर्जयेथाम् तर्जयध्वम्
उत्तमतर्जयै तर्जयावहै तर्जयामहै


कर्मणिएकद्विबहु
प्रथमतर्ज्यताम् तर्ज्येताम् तर्ज्यन्ताम्
मध्यमतर्ज्यस्व तर्ज्येथाम् तर्ज्यध्वम्
उत्तमतर्ज्यै तर्ज्यावहै तर्ज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतर्जयिष्यति तर्जयिष्यतः तर्जयिष्यन्ति
मध्यमतर्जयिष्यसि तर्जयिष्यथः तर्जयिष्यथ
उत्तमतर्जयिष्यामि तर्जयिष्यावः तर्जयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमतर्जयिष्यते तर्जयिष्येते तर्जयिष्यन्ते
मध्यमतर्जयिष्यसे तर्जयिष्येथे तर्जयिष्यध्वे
उत्तमतर्जयिष्ये तर्जयिष्यावहे तर्जयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतर्जयिता तर्जयितारौ तर्जयितारः
मध्यमतर्जयितासि तर्जयितास्थः तर्जयितास्थ
उत्तमतर्जयितास्मि तर्जयितास्वः तर्जयितास्मः

कृदन्त

क्त
तर्जित m. n. तर्जिता f.

क्तवतु
तर्जितवत् m. n. तर्जितवती f.

शतृ
तर्जयत् m. n. तर्जयन्ती f.

शानच्
तर्जयमान m. n. तर्जयमाना f.

शानच् कर्मणि
तर्ज्यमान m. n. तर्ज्यमाना f.

लुडादेश पर
तर्जयिष्यत् m. n. तर्जयिष्यन्ती f.

लुडादेश आत्म
तर्जयिष्यमाण m. n. तर्जयिष्यमाणा f.

यत्
तर्ज्य m. n. तर्ज्या f.

अनीयर्
तर्जनीय m. n. तर्जनीया f.

तव्य
तर्जयितव्य m. n. तर्जयितव्या f.

अव्यय

तुमुन्
तर्जयितुम्

क्त्वा
तर्जयित्वा

ल्यप्
॰तर्ज्य

लिट्
तर्जयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria