Declension table of ?tarjyamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tarjyamānaḥ | tarjyamānau | tarjyamānāḥ |
Vocative | tarjyamāna | tarjyamānau | tarjyamānāḥ |
Accusative | tarjyamānam | tarjyamānau | tarjyamānān |
Instrumental | tarjyamānena | tarjyamānābhyām | tarjyamānaiḥ tarjyamānebhiḥ |
Dative | tarjyamānāya | tarjyamānābhyām | tarjyamānebhyaḥ |
Ablative | tarjyamānāt | tarjyamānābhyām | tarjyamānebhyaḥ |
Genitive | tarjyamānasya | tarjyamānayoḥ | tarjyamānānām |
Locative | tarjyamāne | tarjyamānayoḥ | tarjyamāneṣu |