Declension table of ?tarjayamāna

Deva

NeuterSingularDualPlural
Nominativetarjayamānam tarjayamāne tarjayamānāni
Vocativetarjayamāna tarjayamāne tarjayamānāni
Accusativetarjayamānam tarjayamāne tarjayamānāni
Instrumentaltarjayamānena tarjayamānābhyām tarjayamānaiḥ
Dativetarjayamānāya tarjayamānābhyām tarjayamānebhyaḥ
Ablativetarjayamānāt tarjayamānābhyām tarjayamānebhyaḥ
Genitivetarjayamānasya tarjayamānayoḥ tarjayamānānām
Locativetarjayamāne tarjayamānayoḥ tarjayamāneṣu

Compound tarjayamāna -

Adverb -tarjayamānam -tarjayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria