Declension table of ?tarjayamāna

Deva

MasculineSingularDualPlural
Nominativetarjayamānaḥ tarjayamānau tarjayamānāḥ
Vocativetarjayamāna tarjayamānau tarjayamānāḥ
Accusativetarjayamānam tarjayamānau tarjayamānān
Instrumentaltarjayamānena tarjayamānābhyām tarjayamānaiḥ tarjayamānebhiḥ
Dativetarjayamānāya tarjayamānābhyām tarjayamānebhyaḥ
Ablativetarjayamānāt tarjayamānābhyām tarjayamānebhyaḥ
Genitivetarjayamānasya tarjayamānayoḥ tarjayamānānām
Locativetarjayamāne tarjayamānayoḥ tarjayamāneṣu

Compound tarjayamāna -

Adverb -tarjayamānam -tarjayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria