Declension table of ?tarjayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetarjayiṣyamāṇam tarjayiṣyamāṇe tarjayiṣyamāṇāni
Vocativetarjayiṣyamāṇa tarjayiṣyamāṇe tarjayiṣyamāṇāni
Accusativetarjayiṣyamāṇam tarjayiṣyamāṇe tarjayiṣyamāṇāni
Instrumentaltarjayiṣyamāṇena tarjayiṣyamāṇābhyām tarjayiṣyamāṇaiḥ
Dativetarjayiṣyamāṇāya tarjayiṣyamāṇābhyām tarjayiṣyamāṇebhyaḥ
Ablativetarjayiṣyamāṇāt tarjayiṣyamāṇābhyām tarjayiṣyamāṇebhyaḥ
Genitivetarjayiṣyamāṇasya tarjayiṣyamāṇayoḥ tarjayiṣyamāṇānām
Locativetarjayiṣyamāṇe tarjayiṣyamāṇayoḥ tarjayiṣyamāṇeṣu

Compound tarjayiṣyamāṇa -

Adverb -tarjayiṣyamāṇam -tarjayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria