Declension table of tarjita

Deva

MasculineSingularDualPlural
Nominativetarjitaḥ tarjitau tarjitāḥ
Vocativetarjita tarjitau tarjitāḥ
Accusativetarjitam tarjitau tarjitān
Instrumentaltarjitena tarjitābhyām tarjitaiḥ tarjitebhiḥ
Dativetarjitāya tarjitābhyām tarjitebhyaḥ
Ablativetarjitāt tarjitābhyām tarjitebhyaḥ
Genitivetarjitasya tarjitayoḥ tarjitānām
Locativetarjite tarjitayoḥ tarjiteṣu

Compound tarjita -

Adverb -tarjitam -tarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria