Declension table of ?tarjitavat

Deva

MasculineSingularDualPlural
Nominativetarjitavān tarjitavantau tarjitavantaḥ
Vocativetarjitavan tarjitavantau tarjitavantaḥ
Accusativetarjitavantam tarjitavantau tarjitavataḥ
Instrumentaltarjitavatā tarjitavadbhyām tarjitavadbhiḥ
Dativetarjitavate tarjitavadbhyām tarjitavadbhyaḥ
Ablativetarjitavataḥ tarjitavadbhyām tarjitavadbhyaḥ
Genitivetarjitavataḥ tarjitavatoḥ tarjitavatām
Locativetarjitavati tarjitavatoḥ tarjitavatsu

Compound tarjitavat -

Adverb -tarjitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria