Conjugation tables of snuh_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsnuhyāmi snuhyāvaḥ snuhyāmaḥ
Secondsnuhyasi snuhyathaḥ snuhyatha
Thirdsnuhyati snuhyataḥ snuhyanti


PassiveSingularDualPlural
Firstsnuhye snuhyāvahe snuhyāmahe
Secondsnuhyase snuhyethe snuhyadhve
Thirdsnuhyate snuhyete snuhyante


Imperfect

ActiveSingularDualPlural
Firstasnuhyam asnuhyāva asnuhyāma
Secondasnuhyaḥ asnuhyatam asnuhyata
Thirdasnuhyat asnuhyatām asnuhyan


PassiveSingularDualPlural
Firstasnuhye asnuhyāvahi asnuhyāmahi
Secondasnuhyathāḥ asnuhyethām asnuhyadhvam
Thirdasnuhyata asnuhyetām asnuhyanta


Optative

ActiveSingularDualPlural
Firstsnuhyeyam snuhyeva snuhyema
Secondsnuhyeḥ snuhyetam snuhyeta
Thirdsnuhyet snuhyetām snuhyeyuḥ


PassiveSingularDualPlural
Firstsnuhyeya snuhyevahi snuhyemahi
Secondsnuhyethāḥ snuhyeyāthām snuhyedhvam
Thirdsnuhyeta snuhyeyātām snuhyeran


Imperative

ActiveSingularDualPlural
Firstsnuhyāni snuhyāva snuhyāma
Secondsnuhya snuhyatam snuhyata
Thirdsnuhyatu snuhyatām snuhyantu


PassiveSingularDualPlural
Firstsnuhyai snuhyāvahai snuhyāmahai
Secondsnuhyasva snuhyethām snuhyadhvam
Thirdsnuhyatām snuhyetām snuhyantām


Future

ActiveSingularDualPlural
Firstsnohiṣyāmi snohiṣyāvaḥ snohiṣyāmaḥ
Secondsnohiṣyasi snohiṣyathaḥ snohiṣyatha
Thirdsnohiṣyati snohiṣyataḥ snohiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstsnohitāsmi snogdhāsmi snohitāsvaḥ snogdhāsvaḥ snohitāsmaḥ snogdhāsmaḥ
Secondsnohitāsi snogdhāsi snohitāsthaḥ snogdhāsthaḥ snohitāstha snogdhāstha
Thirdsnohitā snogdhā snohitārau snogdhārau snohitāraḥ snogdhāraḥ


Perfect

ActiveSingularDualPlural
Firstsuṣṇoha suṣṇuhiva suṣṇuhima
Secondsuṣṇohitha suṣṇuhathuḥ suṣṇuha
Thirdsuṣṇoha suṣṇuhatuḥ suṣṇuhuḥ


Benedictive

ActiveSingularDualPlural
Firstsnuhyāsam snuhyāsva snuhyāsma
Secondsnuhyāḥ snuhyāstam snuhyāsta
Thirdsnuhyāt snuhyāstām snuhyāsuḥ

Participles

Past Passive Participle
snuhita m. n. snuhitā f.

Past Passive Participle
snugdha m. n. snugdhā f.

Past Passive Participle
snūḍha m. n. snūḍhā f.

Past Active Participle
snūḍhavat m. n. snūḍhavatī f.

Past Active Participle
snugdhavat m. n. snugdhavatī f.

Past Active Participle
snuhitavat m. n. snuhitavatī f.

Present Active Participle
snuhyat m. n. snuhyantī f.

Present Passive Participle
snuhyamāna m. n. snuhyamānā f.

Future Active Participle
snohiṣyat m. n. snohiṣyantī f.

Future Passive Participle
snogdhavya m. n. snogdhavyā f.

Future Passive Participle
snohitavya m. n. snohitavyā f.

Future Passive Participle
snohya m. n. snohyā f.

Future Passive Participle
snohanīya m. n. snohanīyā f.

Perfect Active Participle
suṣṇuhvas m. n. suṣṇuhuṣī f.

Indeclinable forms

Infinitive
snohitum

Infinitive
snogdhum

Absolutive
snohitvā

Absolutive
snūḍhvā

Absolutive
snuhitvā

Absolutive
snugdhvā

Absolutive
-snuhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria