Declension table of ?snūḍhavat

Deva

MasculineSingularDualPlural
Nominativesnūḍhavān snūḍhavantau snūḍhavantaḥ
Vocativesnūḍhavan snūḍhavantau snūḍhavantaḥ
Accusativesnūḍhavantam snūḍhavantau snūḍhavataḥ
Instrumentalsnūḍhavatā snūḍhavadbhyām snūḍhavadbhiḥ
Dativesnūḍhavate snūḍhavadbhyām snūḍhavadbhyaḥ
Ablativesnūḍhavataḥ snūḍhavadbhyām snūḍhavadbhyaḥ
Genitivesnūḍhavataḥ snūḍhavatoḥ snūḍhavatām
Locativesnūḍhavati snūḍhavatoḥ snūḍhavatsu

Compound snūḍhavat -

Adverb -snūḍhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria