Declension table of ?snuhyamānā

Deva

FeminineSingularDualPlural
Nominativesnuhyamānā snuhyamāne snuhyamānāḥ
Vocativesnuhyamāne snuhyamāne snuhyamānāḥ
Accusativesnuhyamānām snuhyamāne snuhyamānāḥ
Instrumentalsnuhyamānayā snuhyamānābhyām snuhyamānābhiḥ
Dativesnuhyamānāyai snuhyamānābhyām snuhyamānābhyaḥ
Ablativesnuhyamānāyāḥ snuhyamānābhyām snuhyamānābhyaḥ
Genitivesnuhyamānāyāḥ snuhyamānayoḥ snuhyamānānām
Locativesnuhyamānāyām snuhyamānayoḥ snuhyamānāsu

Adverb -snuhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria