Declension table of ?snugdha

Deva

MasculineSingularDualPlural
Nominativesnugdhaḥ snugdhau snugdhāḥ
Vocativesnugdha snugdhau snugdhāḥ
Accusativesnugdham snugdhau snugdhān
Instrumentalsnugdhena snugdhābhyām snugdhaiḥ snugdhebhiḥ
Dativesnugdhāya snugdhābhyām snugdhebhyaḥ
Ablativesnugdhāt snugdhābhyām snugdhebhyaḥ
Genitivesnugdhasya snugdhayoḥ snugdhānām
Locativesnugdhe snugdhayoḥ snugdheṣu

Compound snugdha -

Adverb -snugdham -snugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria