Declension table of ?snohiṣyat

Deva

NeuterSingularDualPlural
Nominativesnohiṣyat snohiṣyantī snohiṣyatī snohiṣyanti
Vocativesnohiṣyat snohiṣyantī snohiṣyatī snohiṣyanti
Accusativesnohiṣyat snohiṣyantī snohiṣyatī snohiṣyanti
Instrumentalsnohiṣyatā snohiṣyadbhyām snohiṣyadbhiḥ
Dativesnohiṣyate snohiṣyadbhyām snohiṣyadbhyaḥ
Ablativesnohiṣyataḥ snohiṣyadbhyām snohiṣyadbhyaḥ
Genitivesnohiṣyataḥ snohiṣyatoḥ snohiṣyatām
Locativesnohiṣyati snohiṣyatoḥ snohiṣyatsu

Adverb -snohiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria