Declension table of ?snuhyat

Deva

NeuterSingularDualPlural
Nominativesnuhyat snuhyantī snuhyatī snuhyanti
Vocativesnuhyat snuhyantī snuhyatī snuhyanti
Accusativesnuhyat snuhyantī snuhyatī snuhyanti
Instrumentalsnuhyatā snuhyadbhyām snuhyadbhiḥ
Dativesnuhyate snuhyadbhyām snuhyadbhyaḥ
Ablativesnuhyataḥ snuhyadbhyām snuhyadbhyaḥ
Genitivesnuhyataḥ snuhyatoḥ snuhyatām
Locativesnuhyati snuhyatoḥ snuhyatsu

Adverb -snuhyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria