Declension table of ?snugdhavat

Deva

MasculineSingularDualPlural
Nominativesnugdhavān snugdhavantau snugdhavantaḥ
Vocativesnugdhavan snugdhavantau snugdhavantaḥ
Accusativesnugdhavantam snugdhavantau snugdhavataḥ
Instrumentalsnugdhavatā snugdhavadbhyām snugdhavadbhiḥ
Dativesnugdhavate snugdhavadbhyām snugdhavadbhyaḥ
Ablativesnugdhavataḥ snugdhavadbhyām snugdhavadbhyaḥ
Genitivesnugdhavataḥ snugdhavatoḥ snugdhavatām
Locativesnugdhavati snugdhavatoḥ snugdhavatsu

Compound snugdhavat -

Adverb -snugdhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria