Declension table of ?snogdhavya

Deva

MasculineSingularDualPlural
Nominativesnogdhavyaḥ snogdhavyau snogdhavyāḥ
Vocativesnogdhavya snogdhavyau snogdhavyāḥ
Accusativesnogdhavyam snogdhavyau snogdhavyān
Instrumentalsnogdhavyena snogdhavyābhyām snogdhavyaiḥ snogdhavyebhiḥ
Dativesnogdhavyāya snogdhavyābhyām snogdhavyebhyaḥ
Ablativesnogdhavyāt snogdhavyābhyām snogdhavyebhyaḥ
Genitivesnogdhavyasya snogdhavyayoḥ snogdhavyānām
Locativesnogdhavye snogdhavyayoḥ snogdhavyeṣu

Compound snogdhavya -

Adverb -snogdhavyam -snogdhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria