Declension table of ?snuhyantī

Deva

FeminineSingularDualPlural
Nominativesnuhyantī snuhyantyau snuhyantyaḥ
Vocativesnuhyanti snuhyantyau snuhyantyaḥ
Accusativesnuhyantīm snuhyantyau snuhyantīḥ
Instrumentalsnuhyantyā snuhyantībhyām snuhyantībhiḥ
Dativesnuhyantyai snuhyantībhyām snuhyantībhyaḥ
Ablativesnuhyantyāḥ snuhyantībhyām snuhyantībhyaḥ
Genitivesnuhyantyāḥ snuhyantyoḥ snuhyantīnām
Locativesnuhyantyām snuhyantyoḥ snuhyantīṣu

Compound snuhyanti - snuhyantī -

Adverb -snuhyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria