Declension table of ?snuhita

Deva

MasculineSingularDualPlural
Nominativesnuhitaḥ snuhitau snuhitāḥ
Vocativesnuhita snuhitau snuhitāḥ
Accusativesnuhitam snuhitau snuhitān
Instrumentalsnuhitena snuhitābhyām snuhitaiḥ snuhitebhiḥ
Dativesnuhitāya snuhitābhyām snuhitebhyaḥ
Ablativesnuhitāt snuhitābhyām snuhitebhyaḥ
Genitivesnuhitasya snuhitayoḥ snuhitānām
Locativesnuhite snuhitayoḥ snuhiteṣu

Compound snuhita -

Adverb -snuhitam -snuhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria