Declension table of ?snuhitavat

Deva

MasculineSingularDualPlural
Nominativesnuhitavān snuhitavantau snuhitavantaḥ
Vocativesnuhitavan snuhitavantau snuhitavantaḥ
Accusativesnuhitavantam snuhitavantau snuhitavataḥ
Instrumentalsnuhitavatā snuhitavadbhyām snuhitavadbhiḥ
Dativesnuhitavate snuhitavadbhyām snuhitavadbhyaḥ
Ablativesnuhitavataḥ snuhitavadbhyām snuhitavadbhyaḥ
Genitivesnuhitavataḥ snuhitavatoḥ snuhitavatām
Locativesnuhitavati snuhitavatoḥ snuhitavatsu

Compound snuhitavat -

Adverb -snuhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria