Declension table of ?snuhita

Deva

NeuterSingularDualPlural
Nominativesnuhitam snuhite snuhitāni
Vocativesnuhita snuhite snuhitāni
Accusativesnuhitam snuhite snuhitāni
Instrumentalsnuhitena snuhitābhyām snuhitaiḥ
Dativesnuhitāya snuhitābhyām snuhitebhyaḥ
Ablativesnuhitāt snuhitābhyām snuhitebhyaḥ
Genitivesnuhitasya snuhitayoḥ snuhitānām
Locativesnuhite snuhitayoḥ snuhiteṣu

Compound snuhita -

Adverb -snuhitam -snuhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria