Declension table of ?snugdha

Deva

NeuterSingularDualPlural
Nominativesnugdham snugdhe snugdhāni
Vocativesnugdha snugdhe snugdhāni
Accusativesnugdham snugdhe snugdhāni
Instrumentalsnugdhena snugdhābhyām snugdhaiḥ
Dativesnugdhāya snugdhābhyām snugdhebhyaḥ
Ablativesnugdhāt snugdhābhyām snugdhebhyaḥ
Genitivesnugdhasya snugdhayoḥ snugdhānām
Locativesnugdhe snugdhayoḥ snugdheṣu

Compound snugdha -

Adverb -snugdham -snugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria