Declension table of ?snūḍha

Deva

MasculineSingularDualPlural
Nominativesnūḍhaḥ snūḍhau snūḍhāḥ
Vocativesnūḍha snūḍhau snūḍhāḥ
Accusativesnūḍham snūḍhau snūḍhān
Instrumentalsnūḍhena snūḍhābhyām snūḍhaiḥ snūḍhebhiḥ
Dativesnūḍhāya snūḍhābhyām snūḍhebhyaḥ
Ablativesnūḍhāt snūḍhābhyām snūḍhebhyaḥ
Genitivesnūḍhasya snūḍhayoḥ snūḍhānām
Locativesnūḍhe snūḍhayoḥ snūḍheṣu

Compound snūḍha -

Adverb -snūḍham -snūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria