Declension table of ?snuhyamāna

Deva

NeuterSingularDualPlural
Nominativesnuhyamānam snuhyamāne snuhyamānāni
Vocativesnuhyamāna snuhyamāne snuhyamānāni
Accusativesnuhyamānam snuhyamāne snuhyamānāni
Instrumentalsnuhyamānena snuhyamānābhyām snuhyamānaiḥ
Dativesnuhyamānāya snuhyamānābhyām snuhyamānebhyaḥ
Ablativesnuhyamānāt snuhyamānābhyām snuhyamānebhyaḥ
Genitivesnuhyamānasya snuhyamānayoḥ snuhyamānānām
Locativesnuhyamāne snuhyamānayoḥ snuhyamāneṣu

Compound snuhyamāna -

Adverb -snuhyamānam -snuhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria