Declension table of ?snūḍhavatī

Deva

FeminineSingularDualPlural
Nominativesnūḍhavatī snūḍhavatyau snūḍhavatyaḥ
Vocativesnūḍhavati snūḍhavatyau snūḍhavatyaḥ
Accusativesnūḍhavatīm snūḍhavatyau snūḍhavatīḥ
Instrumentalsnūḍhavatyā snūḍhavatībhyām snūḍhavatībhiḥ
Dativesnūḍhavatyai snūḍhavatībhyām snūḍhavatībhyaḥ
Ablativesnūḍhavatyāḥ snūḍhavatībhyām snūḍhavatībhyaḥ
Genitivesnūḍhavatyāḥ snūḍhavatyoḥ snūḍhavatīnām
Locativesnūḍhavatyām snūḍhavatyoḥ snūḍhavatīṣu

Compound snūḍhavati - snūḍhavatī -

Adverb -snūḍhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria