Conjugation tables of sāvadhāna

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsāvadhānayāmi sāvadhānayāvaḥ sāvadhānayāmaḥ
Secondsāvadhānayasi sāvadhānayathaḥ sāvadhānayatha
Thirdsāvadhānayati sāvadhānayataḥ sāvadhānayanti


PassiveSingularDualPlural
Firstsāvadhānye sāvadhānyāvahe sāvadhānyāmahe
Secondsāvadhānyase sāvadhānyethe sāvadhānyadhve
Thirdsāvadhānyate sāvadhānyete sāvadhānyante


Imperfect

ActiveSingularDualPlural
Firstasāvadhānayam asāvadhānayāva asāvadhānayāma
Secondasāvadhānayaḥ asāvadhānayatam asāvadhānayata
Thirdasāvadhānayat asāvadhānayatām asāvadhānayan


PassiveSingularDualPlural
Firstasāvadhānye asāvadhānyāvahi asāvadhānyāmahi
Secondasāvadhānyathāḥ asāvadhānyethām asāvadhānyadhvam
Thirdasāvadhānyata asāvadhānyetām asāvadhānyanta


Optative

ActiveSingularDualPlural
Firstsāvadhānayeyam sāvadhānayeva sāvadhānayema
Secondsāvadhānayeḥ sāvadhānayetam sāvadhānayeta
Thirdsāvadhānayet sāvadhānayetām sāvadhānayeyuḥ


PassiveSingularDualPlural
Firstsāvadhānyeya sāvadhānyevahi sāvadhānyemahi
Secondsāvadhānyethāḥ sāvadhānyeyāthām sāvadhānyedhvam
Thirdsāvadhānyeta sāvadhānyeyātām sāvadhānyeran


Imperative

ActiveSingularDualPlural
Firstsāvadhānayāni sāvadhānayāva sāvadhānayāma
Secondsāvadhānaya sāvadhānayatam sāvadhānayata
Thirdsāvadhānayatu sāvadhānayatām sāvadhānayantu


PassiveSingularDualPlural
Firstsāvadhānyai sāvadhānyāvahai sāvadhānyāmahai
Secondsāvadhānyasva sāvadhānyethām sāvadhānyadhvam
Thirdsāvadhānyatām sāvadhānyetām sāvadhānyantām


Future

ActiveSingularDualPlural
Firstsāvadhānayiṣyāmi sāvadhānayiṣyāvaḥ sāvadhānayiṣyāmaḥ
Secondsāvadhānayiṣyasi sāvadhānayiṣyathaḥ sāvadhānayiṣyatha
Thirdsāvadhānayiṣyati sāvadhānayiṣyataḥ sāvadhānayiṣyanti


MiddleSingularDualPlural
Firstsāvadhānayiṣye sāvadhānayiṣyāvahe sāvadhānayiṣyāmahe
Secondsāvadhānayiṣyase sāvadhānayiṣyethe sāvadhānayiṣyadhve
Thirdsāvadhānayiṣyate sāvadhānayiṣyete sāvadhānayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsāvadhānayitāsmi sāvadhānayitāsvaḥ sāvadhānayitāsmaḥ
Secondsāvadhānayitāsi sāvadhānayitāsthaḥ sāvadhānayitāstha
Thirdsāvadhānayitā sāvadhānayitārau sāvadhānayitāraḥ

Participles

Past Passive Participle
sāvadhānita m. n. sāvadhānitā f.

Past Active Participle
sāvadhānitavat m. n. sāvadhānitavatī f.

Present Active Participle
sāvadhānayat m. n. sāvadhānayantī f.

Present Passive Participle
sāvadhānyamāna m. n. sāvadhānyamānā f.

Future Active Participle
sāvadhānayiṣyat m. n. sāvadhānayiṣyantī f.

Future Middle Participle
sāvadhānayiṣyamāṇa m. n. sāvadhānayiṣyamāṇā f.

Future Passive Participle
sāvadhānayitavya m. n. sāvadhānayitavyā f.

Future Passive Participle
sāvadhānya m. n. sāvadhānyā f.

Future Passive Participle
sāvadhānanīya m. n. sāvadhānanīyā f.

Indeclinable forms

Infinitive
sāvadhānayitum

Absolutive
sāvadhānayitvā

Periphrastic Perfect
sāvadhānayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria