Declension table of ?sāvadhānayiṣyat

Deva

MasculineSingularDualPlural
Nominativesāvadhānayiṣyan sāvadhānayiṣyantau sāvadhānayiṣyantaḥ
Vocativesāvadhānayiṣyan sāvadhānayiṣyantau sāvadhānayiṣyantaḥ
Accusativesāvadhānayiṣyantam sāvadhānayiṣyantau sāvadhānayiṣyataḥ
Instrumentalsāvadhānayiṣyatā sāvadhānayiṣyadbhyām sāvadhānayiṣyadbhiḥ
Dativesāvadhānayiṣyate sāvadhānayiṣyadbhyām sāvadhānayiṣyadbhyaḥ
Ablativesāvadhānayiṣyataḥ sāvadhānayiṣyadbhyām sāvadhānayiṣyadbhyaḥ
Genitivesāvadhānayiṣyataḥ sāvadhānayiṣyatoḥ sāvadhānayiṣyatām
Locativesāvadhānayiṣyati sāvadhānayiṣyatoḥ sāvadhānayiṣyatsu

Compound sāvadhānayiṣyat -

Adverb -sāvadhānayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria