Declension table of ?sāvadhānayat

Deva

NeuterSingularDualPlural
Nominativesāvadhānayat sāvadhānayantī sāvadhānayatī sāvadhānayanti
Vocativesāvadhānayat sāvadhānayantī sāvadhānayatī sāvadhānayanti
Accusativesāvadhānayat sāvadhānayantī sāvadhānayatī sāvadhānayanti
Instrumentalsāvadhānayatā sāvadhānayadbhyām sāvadhānayadbhiḥ
Dativesāvadhānayate sāvadhānayadbhyām sāvadhānayadbhyaḥ
Ablativesāvadhānayataḥ sāvadhānayadbhyām sāvadhānayadbhyaḥ
Genitivesāvadhānayataḥ sāvadhānayatoḥ sāvadhānayatām
Locativesāvadhānayati sāvadhānayatoḥ sāvadhānayatsu

Adverb -sāvadhānayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria