Declension table of ?sāvadhānyamāna

Deva

MasculineSingularDualPlural
Nominativesāvadhānyamānaḥ sāvadhānyamānau sāvadhānyamānāḥ
Vocativesāvadhānyamāna sāvadhānyamānau sāvadhānyamānāḥ
Accusativesāvadhānyamānam sāvadhānyamānau sāvadhānyamānān
Instrumentalsāvadhānyamānena sāvadhānyamānābhyām sāvadhānyamānaiḥ sāvadhānyamānebhiḥ
Dativesāvadhānyamānāya sāvadhānyamānābhyām sāvadhānyamānebhyaḥ
Ablativesāvadhānyamānāt sāvadhānyamānābhyām sāvadhānyamānebhyaḥ
Genitivesāvadhānyamānasya sāvadhānyamānayoḥ sāvadhānyamānānām
Locativesāvadhānyamāne sāvadhānyamānayoḥ sāvadhānyamāneṣu

Compound sāvadhānyamāna -

Adverb -sāvadhānyamānam -sāvadhānyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria