Declension table of ?sāvadhānayat

Deva

MasculineSingularDualPlural
Nominativesāvadhānayan sāvadhānayantau sāvadhānayantaḥ
Vocativesāvadhānayan sāvadhānayantau sāvadhānayantaḥ
Accusativesāvadhānayantam sāvadhānayantau sāvadhānayataḥ
Instrumentalsāvadhānayatā sāvadhānayadbhyām sāvadhānayadbhiḥ
Dativesāvadhānayate sāvadhānayadbhyām sāvadhānayadbhyaḥ
Ablativesāvadhānayataḥ sāvadhānayadbhyām sāvadhānayadbhyaḥ
Genitivesāvadhānayataḥ sāvadhānayatoḥ sāvadhānayatām
Locativesāvadhānayati sāvadhānayatoḥ sāvadhānayatsu

Compound sāvadhānayat -

Adverb -sāvadhānayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria