Declension table of ?sāvadhānanīya

Deva

MasculineSingularDualPlural
Nominativesāvadhānanīyaḥ sāvadhānanīyau sāvadhānanīyāḥ
Vocativesāvadhānanīya sāvadhānanīyau sāvadhānanīyāḥ
Accusativesāvadhānanīyam sāvadhānanīyau sāvadhānanīyān
Instrumentalsāvadhānanīyena sāvadhānanīyābhyām sāvadhānanīyaiḥ sāvadhānanīyebhiḥ
Dativesāvadhānanīyāya sāvadhānanīyābhyām sāvadhānanīyebhyaḥ
Ablativesāvadhānanīyāt sāvadhānanīyābhyām sāvadhānanīyebhyaḥ
Genitivesāvadhānanīyasya sāvadhānanīyayoḥ sāvadhānanīyānām
Locativesāvadhānanīye sāvadhānanīyayoḥ sāvadhānanīyeṣu

Compound sāvadhānanīya -

Adverb -sāvadhānanīyam -sāvadhānanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria