Declension table of ?sāvadhānitavat

Deva

MasculineSingularDualPlural
Nominativesāvadhānitavān sāvadhānitavantau sāvadhānitavantaḥ
Vocativesāvadhānitavan sāvadhānitavantau sāvadhānitavantaḥ
Accusativesāvadhānitavantam sāvadhānitavantau sāvadhānitavataḥ
Instrumentalsāvadhānitavatā sāvadhānitavadbhyām sāvadhānitavadbhiḥ
Dativesāvadhānitavate sāvadhānitavadbhyām sāvadhānitavadbhyaḥ
Ablativesāvadhānitavataḥ sāvadhānitavadbhyām sāvadhānitavadbhyaḥ
Genitivesāvadhānitavataḥ sāvadhānitavatoḥ sāvadhānitavatām
Locativesāvadhānitavati sāvadhānitavatoḥ sāvadhānitavatsu

Compound sāvadhānitavat -

Adverb -sāvadhānitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria