Declension table of ?sāvadhānya

Deva

MasculineSingularDualPlural
Nominativesāvadhānyaḥ sāvadhānyau sāvadhānyāḥ
Vocativesāvadhānya sāvadhānyau sāvadhānyāḥ
Accusativesāvadhānyam sāvadhānyau sāvadhānyān
Instrumentalsāvadhānyena sāvadhānyābhyām sāvadhānyaiḥ sāvadhānyebhiḥ
Dativesāvadhānyāya sāvadhānyābhyām sāvadhānyebhyaḥ
Ablativesāvadhānyāt sāvadhānyābhyām sāvadhānyebhyaḥ
Genitivesāvadhānyasya sāvadhānyayoḥ sāvadhānyānām
Locativesāvadhānye sāvadhānyayoḥ sāvadhānyeṣu

Compound sāvadhānya -

Adverb -sāvadhānyam -sāvadhānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria