Declension table of ?sāvadhānya

Deva

NeuterSingularDualPlural
Nominativesāvadhānyam sāvadhānye sāvadhānyāni
Vocativesāvadhānya sāvadhānye sāvadhānyāni
Accusativesāvadhānyam sāvadhānye sāvadhānyāni
Instrumentalsāvadhānyena sāvadhānyābhyām sāvadhānyaiḥ
Dativesāvadhānyāya sāvadhānyābhyām sāvadhānyebhyaḥ
Ablativesāvadhānyāt sāvadhānyābhyām sāvadhānyebhyaḥ
Genitivesāvadhānyasya sāvadhānyayoḥ sāvadhānyānām
Locativesāvadhānye sāvadhānyayoḥ sāvadhānyeṣu

Compound sāvadhānya -

Adverb -sāvadhānyam -sāvadhānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria