Declension table of ?sāvadhānayitavya

Deva

MasculineSingularDualPlural
Nominativesāvadhānayitavyaḥ sāvadhānayitavyau sāvadhānayitavyāḥ
Vocativesāvadhānayitavya sāvadhānayitavyau sāvadhānayitavyāḥ
Accusativesāvadhānayitavyam sāvadhānayitavyau sāvadhānayitavyān
Instrumentalsāvadhānayitavyena sāvadhānayitavyābhyām sāvadhānayitavyaiḥ sāvadhānayitavyebhiḥ
Dativesāvadhānayitavyāya sāvadhānayitavyābhyām sāvadhānayitavyebhyaḥ
Ablativesāvadhānayitavyāt sāvadhānayitavyābhyām sāvadhānayitavyebhyaḥ
Genitivesāvadhānayitavyasya sāvadhānayitavyayoḥ sāvadhānayitavyānām
Locativesāvadhānayitavye sāvadhānayitavyayoḥ sāvadhānayitavyeṣu

Compound sāvadhānayitavya -

Adverb -sāvadhānayitavyam -sāvadhānayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria