Declension table of ?sāvadhānayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesāvadhānayiṣyamāṇam sāvadhānayiṣyamāṇe sāvadhānayiṣyamāṇāni
Vocativesāvadhānayiṣyamāṇa sāvadhānayiṣyamāṇe sāvadhānayiṣyamāṇāni
Accusativesāvadhānayiṣyamāṇam sāvadhānayiṣyamāṇe sāvadhānayiṣyamāṇāni
Instrumentalsāvadhānayiṣyamāṇena sāvadhānayiṣyamāṇābhyām sāvadhānayiṣyamāṇaiḥ
Dativesāvadhānayiṣyamāṇāya sāvadhānayiṣyamāṇābhyām sāvadhānayiṣyamāṇebhyaḥ
Ablativesāvadhānayiṣyamāṇāt sāvadhānayiṣyamāṇābhyām sāvadhānayiṣyamāṇebhyaḥ
Genitivesāvadhānayiṣyamāṇasya sāvadhānayiṣyamāṇayoḥ sāvadhānayiṣyamāṇānām
Locativesāvadhānayiṣyamāṇe sāvadhānayiṣyamāṇayoḥ sāvadhānayiṣyamāṇeṣu

Compound sāvadhānayiṣyamāṇa -

Adverb -sāvadhānayiṣyamāṇam -sāvadhānayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria