Declension table of ?sāvadhānita

Deva

MasculineSingularDualPlural
Nominativesāvadhānitaḥ sāvadhānitau sāvadhānitāḥ
Vocativesāvadhānita sāvadhānitau sāvadhānitāḥ
Accusativesāvadhānitam sāvadhānitau sāvadhānitān
Instrumentalsāvadhānitena sāvadhānitābhyām sāvadhānitaiḥ sāvadhānitebhiḥ
Dativesāvadhānitāya sāvadhānitābhyām sāvadhānitebhyaḥ
Ablativesāvadhānitāt sāvadhānitābhyām sāvadhānitebhyaḥ
Genitivesāvadhānitasya sāvadhānitayoḥ sāvadhānitānām
Locativesāvadhānite sāvadhānitayoḥ sāvadhāniteṣu

Compound sāvadhānita -

Adverb -sāvadhānitam -sāvadhānitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria