Declension table of ?sāvadhānitavatī

Deva

FeminineSingularDualPlural
Nominativesāvadhānitavatī sāvadhānitavatyau sāvadhānitavatyaḥ
Vocativesāvadhānitavati sāvadhānitavatyau sāvadhānitavatyaḥ
Accusativesāvadhānitavatīm sāvadhānitavatyau sāvadhānitavatīḥ
Instrumentalsāvadhānitavatyā sāvadhānitavatībhyām sāvadhānitavatībhiḥ
Dativesāvadhānitavatyai sāvadhānitavatībhyām sāvadhānitavatībhyaḥ
Ablativesāvadhānitavatyāḥ sāvadhānitavatībhyām sāvadhānitavatībhyaḥ
Genitivesāvadhānitavatyāḥ sāvadhānitavatyoḥ sāvadhānitavatīnām
Locativesāvadhānitavatyām sāvadhānitavatyoḥ sāvadhānitavatīṣu

Compound sāvadhānitavati - sāvadhānitavatī -

Adverb -sāvadhānitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria